Original

ततो द्रोणोऽजयद्युद्धे चेदिकेकयसृञ्जयान् ।मत्स्यांश्चैवाजयत्सर्वान्भारद्वाजो महारथः ॥ ३२ ॥

Segmented

ततो द्रोणो ऽजयद् युद्धे चेदि-केकय-सृञ्जयान् मत्स्यान् च एव अजयत् सर्वान् भारद्वाजो महा-रथः

Analysis

Word Lemma Parse
ततो ततस् pos=i
द्रोणो द्रोण pos=n,g=m,c=1,n=s
ऽजयद् जि pos=v,p=3,n=s,l=lan
युद्धे युद्ध pos=n,g=n,c=7,n=s
चेदि चेदि pos=n,comp=y
केकय केकय pos=n,comp=y
सृञ्जयान् सृञ्जय pos=n,g=m,c=2,n=p
मत्स्यान् मत्स्य pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
अजयत् जि pos=v,p=3,n=s,l=lan
सर्वान् सर्व pos=n,g=m,c=2,n=p
भारद्वाजो भारद्वाज pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s