Original

तेषां द्रुपदपौत्राणां त्रयाणां निशितैः शरैः ।त्रिभिर्द्रोणोऽहरत्प्राणांस्ते हता न्यपतन्भुवि ॥ ३१ ॥

Segmented

तेषाम् द्रुपद-पौत्रानाम् त्रयाणाम् निशितैः शरैः त्रिभिः द्रोणो ऽहरत् प्राणान् ते हता न्यपतन् भुवि

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
द्रुपद द्रुपद pos=n,comp=y
पौत्रानाम् पौत्र pos=n,g=m,c=6,n=p
त्रयाणाम् त्रि pos=n,g=m,c=6,n=p
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
त्रिभिः त्रि pos=n,g=m,c=3,n=p
द्रोणो द्रोण pos=n,g=m,c=1,n=s
ऽहरत् हृ pos=v,p=3,n=s,l=lan
प्राणान् प्राण pos=n,g=m,c=2,n=p
ते तद् pos=n,g=m,c=1,n=p
हता हन् pos=va,g=m,c=1,n=p,f=part
न्यपतन् निपत् pos=v,p=3,n=p,l=lan
भुवि भू pos=n,g=f,c=7,n=s