Original

द्रुपदस्य ततः पौत्रास्त्रय एव विशां पते ।चेदयश्च महेष्वासा द्रोणमेवाभ्ययुर्युधि ॥ ३० ॥

Segmented

द्रुपदस्य ततः पौत्राः त्रयः एव विशाम् पते चेदयः च महा-इष्वासाः द्रोणम् एव अभ्ययुस् युधि

Analysis

Word Lemma Parse
द्रुपदस्य द्रुपद pos=n,g=m,c=6,n=s
ततः ततस् pos=i
पौत्राः पौत्र pos=n,g=m,c=1,n=p
त्रयः त्रि pos=n,g=m,c=1,n=p
एव एव pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
चेदयः चेदि pos=n,g=m,c=1,n=p
pos=i
महा महत् pos=a,comp=y
इष्वासाः इष्वास pos=n,g=m,c=1,n=p
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
एव एव pos=i
अभ्ययुस् अभिया pos=v,p=3,n=p,l=lan
युधि युध् pos=n,g=f,c=7,n=s