Original

ततो द्वैधीकृते सैन्ये द्रोणः सोमकपाण्डवान् ।अभ्यद्रवत्सपाञ्चालान्दुर्योधनपुरोगमः ॥ ३ ॥

Segmented

ततो द्वैधीकृते सैन्ये द्रोणः सोमक-पाण्डवान् अभ्यद्रवत् स पाञ्चालान् दुर्योधन-पुरोगमः

Analysis

Word Lemma Parse
ततो ततस् pos=i
द्वैधीकृते द्वैधीकृ pos=va,g=n,c=7,n=s,f=part
सैन्ये सैन्य pos=n,g=n,c=7,n=s
द्रोणः द्रोण pos=n,g=m,c=1,n=s
सोमक सोमक pos=n,comp=y
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
अभ्यद्रवत् अभिद्रु pos=v,p=3,n=s,l=lan
pos=i
पाञ्चालान् पाञ्चाल pos=n,g=m,c=2,n=p
दुर्योधन दुर्योधन pos=n,comp=y
पुरोगमः पुरोगम pos=a,g=m,c=1,n=s