Original

पाञ्चालास्तु विशेषेण द्रोणसायकपीडिताः ।समसज्जन्त राजेन्द्र समरे भृशवेदनाः ॥ २८ ॥

Segmented

पाञ्चालाः तु विशेषेण द्रोण-सायक-पीडिताः समसज्जन्त राज-इन्द्र समरे भृश-वेदना

Analysis

Word Lemma Parse
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
तु तु pos=i
विशेषेण विशेषेण pos=i
द्रोण द्रोण pos=n,comp=y
सायक सायक pos=n,comp=y
पीडिताः पीडय् pos=va,g=m,c=1,n=p,f=part
समसज्जन्त संसञ्ज् pos=v,p=3,n=p,l=lan
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
समरे समर pos=n,g=n,c=7,n=s
भृश भृश pos=a,comp=y
वेदना वेदना pos=n,g=m,c=1,n=p