Original

व्याक्षिपन्नायुधानन्ये ममृदुश्चापरे भुजान् ।अन्ये चान्वपतन्द्रोणं त्यक्तात्मानो महौजसः ॥ २७ ॥

Segmented

व्याक्षिपन्न् आयुधान् अन्ये ममृदुः च अपरे भुजान् अन्ये च अन्वपतन् द्रोणम् त्यक्त-आत्मानः महा-ओजसः

Analysis

Word Lemma Parse
व्याक्षिपन्न् व्याक्षिप् pos=v,p=3,n=p,l=lan
आयुधान् आयुध pos=n,g=m,c=2,n=p
अन्ये अन्य pos=n,g=m,c=1,n=p
ममृदुः मृद् pos=v,p=3,n=p,l=lit
pos=i
अपरे अपर pos=n,g=m,c=1,n=p
भुजान् भुज pos=n,g=m,c=2,n=p
अन्ये अन्य pos=n,g=m,c=1,n=p
pos=i
अन्वपतन् अनुपत् pos=v,p=3,n=p,l=lan
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
त्यक्त त्यज् pos=va,comp=y,f=part
आत्मानः आत्मन् pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
ओजसः ओजस् pos=n,g=m,c=1,n=p