Original

हस्तैर्हस्ताग्रमपरे प्रत्यपिंषन्नराधिपाः ।अपरे दशनैरोष्ठानदशन्क्रोधमूर्छिताः ॥ २६ ॥

Segmented

हस्तैः हस्त-अग्रम् अपरे प्रत्यपिंषन् नराधिपाः अपरे दशनैः ओष्ठान् अदशन् क्रोध-मूर्छिताः

Analysis

Word Lemma Parse
हस्तैः हस्त pos=n,g=m,c=3,n=p
हस्त हस्त pos=n,comp=y
अग्रम् अग्र pos=n,g=n,c=2,n=s
अपरे अपर pos=n,g=m,c=1,n=p
प्रत्यपिंषन् प्रतिपिष् pos=v,p=3,n=p,l=lan
नराधिपाः नराधिप pos=n,g=m,c=1,n=p
अपरे अपर pos=n,g=m,c=1,n=p
दशनैः दशन pos=n,g=m,c=3,n=p
ओष्ठान् ओष्ठ pos=n,g=m,c=2,n=p
अदशन् दंश् pos=v,p=3,n=p,l=lan
क्रोध क्रोध pos=n,comp=y
मूर्छिताः मूर्छय् pos=va,g=m,c=1,n=p,f=part