Original

केचिदासन्निरुत्साहाः केचित्क्रुद्धा मनस्विनः ।विस्मिताश्चाभवन्केचित्केचिदासन्नमर्षिताः ॥ २५ ॥

Segmented

केचिद् आसन् निरुत्साहाः केचित् क्रुद्धा मनस्विनः विस्मिताः च अभवन् केचित् केचिद् आसन्न् अमर्षिताः

Analysis

Word Lemma Parse
केचिद् कश्चित् pos=n,g=m,c=1,n=p
आसन् अस् pos=v,p=3,n=p,l=lan
निरुत्साहाः निरुत्साह pos=a,g=m,c=1,n=p
केचित् कश्चित् pos=n,g=m,c=1,n=p
क्रुद्धा क्रुध् pos=va,g=m,c=1,n=p,f=part
मनस्विनः मनस्विन् pos=a,g=m,c=1,n=p
विस्मिताः विस्मि pos=va,g=m,c=1,n=p,f=part
pos=i
अभवन् भू pos=v,p=3,n=p,l=lan
केचित् कश्चित् pos=n,g=m,c=1,n=p
केचिद् कश्चित् pos=n,g=m,c=1,n=p
आसन्न् अस् pos=v,p=3,n=p,l=lan
अमर्षिताः अमर्षित pos=a,g=m,c=1,n=p