Original

आह्वयन्तं परानीकं प्रभिन्नमिव वारणम् ।नैनं शशंसिरे जेतुं दानवा वासवं यथा ॥ २४ ॥

Segmented

आह्वयन्तम् पर-अनीकम् प्रभिन्नम् इव वारणम् न एनम् शशंसिरे जेतुम् दानवा वासवम् यथा

Analysis

Word Lemma Parse
आह्वयन्तम् आह्वा pos=va,g=m,c=2,n=s,f=part
पर पर pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
प्रभिन्नम् प्रभिद् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
वारणम् वारण pos=n,g=m,c=2,n=s
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
शशंसिरे शंस् pos=v,p=3,n=p,l=lit
जेतुम् जि pos=vi
दानवा दानव pos=n,g=m,c=1,n=p
वासवम् वासव pos=n,g=m,c=2,n=s
यथा यथा pos=i