Original

भ्राजमानं श्रिया युक्तं ज्वलन्तमिव तेजसा ।द्रोणं दृष्ट्वारयस्त्रेसुश्चेलुर्मम्लुश्च मारिष ॥ २३ ॥

Segmented

भ्राजमानम् श्रिया युक्तम् ज्वलन्तम् इव तेजसा द्रोणम् दृष्ट्वा अरयः त्रेसुः चेलुः मम्लुः च मारिष

Analysis

Word Lemma Parse
भ्राजमानम् भ्राज् pos=va,g=m,c=2,n=s,f=part
श्रिया श्री pos=n,g=f,c=3,n=s
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
ज्वलन्तम् ज्वल् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
तेजसा तेजस् pos=n,g=n,c=3,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
अरयः अरि pos=n,g=m,c=1,n=p
त्रेसुः त्रस् pos=v,p=3,n=p,l=lit
चेलुः चल् pos=v,p=3,n=p,l=lit
मम्लुः म्ला pos=v,p=3,n=p,l=lit
pos=i
मारिष मारिष pos=n,g=m,c=8,n=s