Original

तमाजिशीर्षादेकान्तमपक्रान्तं निशाम्य तु ।समकम्पन्त सैन्यानि पाण्डवानां विशां पते ॥ २२ ॥

Segmented

तम् आजि-शीर्षतः एकान्तम् अपक्रान्तम् निशाम्य तु समकम्पन्त सैन्यानि पाण्डवानाम् विशाम् पते

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आजि आजि pos=n,comp=y
शीर्षतः शीर्ष pos=n,g=n,c=5,n=s
एकान्तम् एकान्त pos=n,g=m,c=2,n=s
अपक्रान्तम् अपक्रम् pos=va,g=m,c=2,n=s,f=part
निशाम्य निशामय् pos=vi
तु तु pos=i
समकम्पन्त संकम्प् pos=v,p=3,n=p,l=lan
सैन्यानि सैन्य pos=n,g=n,c=1,n=p
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s