Original

ततस्त्वभ्यवसृत्यैव संग्रामादुत्तरां दिशम् ।अतिष्ठदाहवे द्रोणो विधूम इव पावकः ॥ २१ ॥

Segmented

ततस् तु अभ्यवसृत्य एव संग्रामाद् उत्तराम् दिशम् अतिष्ठद् आहवे द्रोणो विधूम इव पावकः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
अभ्यवसृत्य अभ्यवसृ pos=vi
एव एव pos=i
संग्रामाद् संग्राम pos=n,g=m,c=5,n=s
उत्तराम् उत्तर pos=a,g=f,c=2,n=s
दिशम् दिश् pos=n,g=f,c=2,n=s
अतिष्ठद् स्था pos=v,p=3,n=s,l=lan
आहवे आहव pos=n,g=m,c=7,n=s
द्रोणो द्रोण pos=n,g=m,c=1,n=s
विधूम विधूम pos=a,g=m,c=1,n=s
इव इव pos=i
पावकः पावक pos=n,g=m,c=1,n=s