Original

हतान्गजान्समाश्लिष्य पर्वतानिव वाजिनः ।गतसत्त्वा व्यदृश्यन्त तथैव सह सादिभिः ॥ २० ॥

Segmented

हतान् गजान् समाश्लिष्य पर्वतान् इव वाजिनः गतसत्त्वा व्यदृश्यन्त तथा एव सह सादिभिः

Analysis

Word Lemma Parse
हतान् हन् pos=va,g=m,c=2,n=p,f=part
गजान् गज pos=n,g=m,c=2,n=p
समाश्लिष्य समाश्लिष् pos=vi
पर्वतान् पर्वत pos=n,g=m,c=2,n=p
इव इव pos=i
वाजिनः वाजिन् pos=n,g=m,c=1,n=p
गतसत्त्वा गतसत्त्व pos=a,g=m,c=1,n=p
व्यदृश्यन्त विदृश् pos=v,p=3,n=p,l=lan
तथा तथा pos=i
एव एव pos=i
सह सह pos=i
सादिभिः सादिन् pos=n,g=m,c=3,n=p