Original

अथ चन्द्रप्रभां मुष्णन्नादित्यस्य पुरःसरः ।अरुणोऽभ्युदयां चक्रे ताम्रीकुर्वन्निवाम्बरम् ॥ २ ॥

Segmented

अथ चन्द्र-प्रभाम् मुष्णन्न् आदित्यस्य पुरःसरः अरुणो ऽभ्युदयांचक्रे इव अम्बरम्

Analysis

Word Lemma Parse
अथ अथ pos=i
चन्द्र चन्द्र pos=n,comp=y
प्रभाम् प्रभा pos=n,g=f,c=2,n=s
मुष्णन्न् मुष् pos=va,g=m,c=1,n=s,f=part
आदित्यस्य आदित्य pos=n,g=m,c=6,n=s
पुरःसरः पुरःसर pos=n,g=m,c=1,n=s
अरुणो अरुण pos=n,g=m,c=1,n=s
ऽभ्युदयांचक्रे ताम्रीकृ pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
अम्बरम् अम्बर pos=n,g=n,c=2,n=s