Original

हताश्वा हतसूताश्च निश्चेष्टा रथिनस्तदा ।जीवन्त इव तत्र स्म व्यदृश्यन्त भयार्दिताः ॥ १९ ॥

Segmented

हत-अश्वाः हत-सूताः च निश्चेष्टा रथिनः तदा जीवन्त इव तत्र स्म व्यदृश्यन्त भय-अर्दिताः

Analysis

Word Lemma Parse
हत हन् pos=va,comp=y,f=part
अश्वाः अश्व pos=n,g=m,c=1,n=p
हत हन् pos=va,comp=y,f=part
सूताः सूत pos=n,g=m,c=1,n=p
pos=i
निश्चेष्टा निश्चेष्ट pos=a,g=m,c=1,n=p
रथिनः रथिन् pos=n,g=m,c=1,n=p
तदा तदा pos=i
जीवन्त जीव् pos=va,g=m,c=1,n=p,f=part
इव इव pos=i
तत्र तत्र pos=i
स्म स्म pos=i
व्यदृश्यन्त विदृश् pos=v,p=3,n=p,l=lan
भय भय pos=n,comp=y
अर्दिताः अर्दय् pos=va,g=m,c=1,n=p,f=part