Original

विरथा रथिनो राजन्समासाद्य परस्परम् ।केशेषु समसज्जन्त कवचेषु भुजेषु च ॥ १८ ॥

Segmented

विरथा रथिनो राजन् समासाद्य परस्परम् केशेषु समसज्जन्त कवचेषु भुजेषु च

Analysis

Word Lemma Parse
विरथा विरथ pos=a,g=m,c=1,n=p
रथिनो रथिन् pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
समासाद्य समासादय् pos=vi
परस्परम् परस्पर pos=n,g=m,c=2,n=s
केशेषु केश pos=n,g=m,c=7,n=p
समसज्जन्त संसञ्ज् pos=v,p=3,n=p,l=lan
कवचेषु कवच pos=n,g=m,c=7,n=p
भुजेषु भुज pos=n,g=m,c=7,n=p
pos=i