Original

नैव ते न वयं राजन्प्रज्ञासिष्म परस्परम् ।उद्देशेन हि तेन स्म समयुध्यन्त पार्थिवाः ॥ १७ ॥

Segmented

न एव ते न वयम् राजन् प्रज्ञासिष्म उद्देशेन हि तेन स्म समयुध्यन्त पार्थिवाः

Analysis

Word Lemma Parse
pos=i
एव एव pos=i
ते तद् pos=n,g=m,c=1,n=p
pos=i
वयम् मद् pos=n,g=,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
प्रज्ञासिष्म परस्पर pos=n,g=m,c=2,n=s
उद्देशेन उद्देश pos=n,g=m,c=3,n=s
हि हि pos=i
तेन तद् pos=n,g=m,c=3,n=s
स्म स्म pos=i
समयुध्यन्त संयुध् pos=v,p=3,n=p,l=lan
पार्थिवाः पार्थिव pos=n,g=m,c=1,n=p