Original

न द्यौर्न भूमिर्न दिशः प्राज्ञायन्त तथा गते ।सैन्येन रजसा मूढं सर्वमन्धमिवाभवत् ॥ १६ ॥

Segmented

न द्यौः न भूमिः न दिशः प्राज्ञायन्त तथा गते सैन्येन रजसा मूढम् सर्वम् अन्धम् इव अभवत्

Analysis

Word Lemma Parse
pos=i
द्यौः दिव् pos=n,g=,c=1,n=s
pos=i
भूमिः भूमि pos=n,g=f,c=1,n=s
pos=i
दिशः दिश् pos=n,g=f,c=1,n=p
प्राज्ञायन्त प्रज्ञा pos=v,p=3,n=p,l=lan
तथा तथा pos=i
गते गम् pos=va,g=m,c=7,n=s,f=part
सैन्येन सैन्य pos=a,g=n,c=3,n=s
रजसा रजस् pos=n,g=n,c=3,n=s
मूढम् मुह् pos=va,g=n,c=1,n=s,f=part
सर्वम् सर्व pos=n,g=n,c=1,n=s
अन्धम् अन्ध pos=a,g=n,c=1,n=s
इव इव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan