Original

उद्धूता रजसो वृष्टिः शरवृष्टिस्तथैव च ।तमश्च घोरं शब्दश्च तदा समभवन्महान् ॥ १५ ॥

Segmented

उद्धूता रजसो वृष्टिः शर-वृष्टिः तथा एव च तमः च घोरम् शब्दः च तदा समभवत् महान्

Analysis

Word Lemma Parse
उद्धूता उद्धू pos=va,g=f,c=1,n=s,f=part
रजसो रजस् pos=n,g=n,c=6,n=s
वृष्टिः वृष्टि pos=n,g=f,c=1,n=s
शर शर pos=n,comp=y
वृष्टिः वृष्टि pos=n,g=f,c=1,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
तमः तमस् pos=n,g=n,c=1,n=s
pos=i
घोरम् घोर pos=a,g=n,c=1,n=s
शब्दः शब्द pos=n,g=m,c=1,n=s
pos=i
तदा तदा pos=i
समभवत् सम्भू pos=v,p=3,n=s,l=lan
महान् महत् pos=a,g=m,c=1,n=s