Original

अस्त्रैरस्त्राणि संवार्य लघुहस्तो धनंजयः ।सर्वानविध्यन्निशितैर्दशभिर्दशभिः शरैः ॥ १४ ॥

Segmented

अस्त्रैः अस्त्राणि संवार्य लघु-हस्तः धनंजयः सर्वान् अविध्यत् निशितैः दशभिः दशभिः शरैः

Analysis

Word Lemma Parse
अस्त्रैः अस्त्र pos=n,g=n,c=3,n=p
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
संवार्य संवारय् pos=vi
लघु लघु pos=a,comp=y
हस्तः हस्त pos=n,g=m,c=1,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
अविध्यत् व्यध् pos=v,p=3,n=s,l=lan
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
दशभिः दशन् pos=n,g=m,c=3,n=p
दशभिः दशन् pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p