Original

तेषामस्त्राणि सर्वेषामुत्तमास्त्रविदां वरः ।कदर्थीकृत्य राजेन्द्र शरवर्षैरवाकिरत् ॥ १३ ॥

Segmented

तेषाम् अस्त्राणि सर्वेषाम् उत्तम-अस्त्र-विदाम् वरः कदर्थीकृत्य राज-इन्द्र शर-वर्षैः अवाकिरत्

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
उत्तम उत्तम pos=a,comp=y
अस्त्र अस्त्र pos=n,comp=y
विदाम् विद् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
कदर्थीकृत्य कदर्थीकृ pos=vi
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
शर शर pos=n,comp=y
वर्षैः वर्ष pos=n,g=m,c=3,n=p
अवाकिरत् अवकृ pos=v,p=3,n=s,l=lan