Original

अथ दुर्योधनः कर्णः शकुनिश्चापि सौबलः ।अभ्यवर्षञ्शरव्रातैः कुन्तीपुत्रं धनंजयम् ॥ १२ ॥

Segmented

अथ दुर्योधनः कर्णः शकुनिः च अपि सौबलः अभ्यवर्षञ् शर-व्रातैः कुन्ती-पुत्रम् धनंजयम्

Analysis

Word Lemma Parse
अथ अथ pos=i
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
कर्णः कर्ण pos=n,g=m,c=1,n=s
शकुनिः शकुनि pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
सौबलः सौबल pos=n,g=m,c=1,n=s
अभ्यवर्षञ् अभिवृष् pos=v,p=3,n=p,l=lan
शर शर pos=n,comp=y
व्रातैः व्रात pos=n,g=m,c=3,n=p
कुन्ती कुन्ती pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
धनंजयम् धनंजय pos=n,g=m,c=2,n=s