Original

तमाजिशीर्षमायान्तं दहन्तं क्षत्रियर्षभान् ।पराक्रान्तं पराक्रम्य यतन्तः क्षत्रियर्षभाः ।नाशक्नुवन्वारयितुं वर्धमानमिवानलम् ॥ ११ ॥

Segmented

तम् आजि-शीर्षम् आयान्तम् दहन्तम् क्षत्रिय-ऋषभान् पराक्रान्तम् पराक्रम्य यतन्तः क्षत्रिय-ऋषभाः न अशक्नुवन् वारयितुम् वर्धमानम् इव अनलम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आजि आजि pos=n,comp=y
शीर्षम् शीर्ष pos=n,g=n,c=2,n=s
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
दहन्तम् दह् pos=va,g=m,c=2,n=s,f=part
क्षत्रिय क्षत्रिय pos=n,comp=y
ऋषभान् ऋषभ pos=n,g=m,c=2,n=p
पराक्रान्तम् पराक्रम् pos=va,g=m,c=2,n=s,f=part
पराक्रम्य पराक्रम् pos=vi
यतन्तः यत् pos=va,g=m,c=1,n=p,f=part
क्षत्रिय क्षत्रिय pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p
pos=i
अशक्नुवन् शक् pos=v,p=3,n=p,l=lan
वारयितुम् वारय् pos=vi
वर्धमानम् वृध् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
अनलम् अनल pos=n,g=m,c=2,n=s