Original

संजय उवाच ।स सव्यसाची भीमेन चोदितः केशवेन च ।कर्णद्रोणावतिक्रम्य समन्तात्पर्यवारयत् ॥ १० ॥

Segmented

संजय उवाच स सव्यसाची भीमेन चोदितः केशवेन च कर्ण-द्रोणौ अतिक्रम्य समन्तात् पर्यवारयत्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
सव्यसाची सव्यसाचिन् pos=n,g=m,c=1,n=s
भीमेन भीम pos=n,g=m,c=3,n=s
चोदितः चोदय् pos=va,g=m,c=1,n=s,f=part
केशवेन केशव pos=n,g=m,c=3,n=s
pos=i
कर्ण कर्ण pos=n,comp=y
द्रोणौ द्रोण pos=n,g=m,c=2,n=d
अतिक्रम्य अतिक्रम् pos=vi
समन्तात् समन्तात् pos=i
पर्यवारयत् परिवारय् pos=v,p=3,n=s,l=lan