Original

संजय उवाच ।त्रिभागमात्रशेषायां रात्र्यां युद्धमवर्तत ।कुरूणां पाण्डवानां च संहृष्टानां विशां पते ॥ १ ॥

Segmented

संजय उवाच त्रि-भाग-मात्र-शेषायाम् रात्र्याम् युद्धम् अवर्तत कुरूणाम् पाण्डवानाम् च संहृष्टानाम् विशाम् पते

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
त्रि त्रि pos=n,comp=y
भाग भाग pos=n,comp=y
मात्र मात्र pos=n,comp=y
शेषायाम् शेष pos=a,g=f,c=7,n=s
रात्र्याम् रात्रि pos=n,g=f,c=7,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
अवर्तत वृत् pos=v,p=3,n=s,l=lan
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
pos=i
संहृष्टानाम् संहृष् pos=va,g=m,c=6,n=p,f=part
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s