Original

एवमुद्धर्षितो द्रोणः कोपितश्चात्मजेन ते ।समन्युरब्रवीद्राजन्दुर्योधनमिदं वचः ॥ ९ ॥

Segmented

एवम् उद्धर्षितो द्रोणः कोपितः च आत्मजे न ते स मन्युः अब्रवीद् राजन् दुर्योधनम् इदम् वचः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उद्धर्षितो उद्धर्षय् pos=va,g=m,c=1,n=s,f=part
द्रोणः द्रोण pos=n,g=m,c=1,n=s
कोपितः कोपय् pos=va,g=m,c=1,n=s,f=part
pos=i
आत्मजे आत्मज pos=n,g=m,c=7,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
pos=i
मन्युः मन्यु pos=n,g=m,c=1,n=s
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
राजन् राजन् pos=n,g=m,c=8,n=s
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s