Original

स भवान्मर्षयत्येनांस्त्वत्तो भीतान्विशेषतः ।शिष्यत्वं वा पुरस्कृत्य मम वा मन्दभाग्यताम् ॥ ८ ॥

Segmented

स भवान् मर्षयति एनान् त्वत्तः भीतान् विशेषतः शिष्य-त्वम् वा पुरस्कृत्य मम वा मन्दभाग्य-ताम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
मर्षयति मर्षय् pos=v,p=3,n=s,l=lat
एनान् एनद् pos=n,g=m,c=2,n=p
त्वत्तः त्वद् pos=n,g=m,c=5,n=s
भीतान् भी pos=va,g=m,c=2,n=p,f=part
विशेषतः विशेषतः pos=i
शिष्य शिष्य pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
वा वा pos=i
पुरस्कृत्य पुरस्कृ pos=vi
मम मद् pos=n,g=,c=6,n=s
वा वा pos=i
मन्दभाग्य मन्दभाग्य pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s