Original

न पाण्डवेया न वयं नान्ये लोके धनुर्धराः ।युध्यमानस्य ते तुल्याः सत्यमेतद्ब्रवीमि ते ॥ ६ ॥

Segmented

न पाण्डवेया न वयम् न अन्ये लोके धनुर्धराः युध्यमानस्य ते तुल्याः सत्यम् एतद् ब्रवीमि ते

Analysis

Word Lemma Parse
pos=i
पाण्डवेया पाण्डवेय pos=n,g=m,c=1,n=p
pos=i
वयम् मद् pos=n,g=,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
लोके लोक pos=n,g=m,c=7,n=s
धनुर्धराः धनुर्धर pos=n,g=m,c=1,n=p
युध्यमानस्य युध् pos=va,g=m,c=6,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
तुल्याः तुल्य pos=a,g=m,c=1,n=p
सत्यम् सत्य pos=n,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s