Original

दिव्यान्यस्त्राणि सर्वाणि ब्रह्मास्त्रादीनि यान्यपि ।तानि सर्वाणि तिष्ठन्ति भवत्येव विशेषतः ॥ ५ ॥

Segmented

दिव्यानि अस्त्राणि सर्वाणि ब्रह्मास्त्र-आदीनि यानि अपि तानि सर्वाणि तिष्ठन्ति भवत् एव विशेषतः

Analysis

Word Lemma Parse
दिव्यानि दिव्य pos=a,g=n,c=1,n=p
अस्त्राणि अस्त्र pos=n,g=n,c=1,n=p
सर्वाणि सर्व pos=n,g=n,c=1,n=p
ब्रह्मास्त्र ब्रह्मास्त्र pos=n,comp=y
आदीनि आदि pos=n,g=n,c=1,n=p
यानि यद् pos=n,g=n,c=1,n=p
अपि अपि pos=i
तानि तद् pos=n,g=n,c=1,n=p
सर्वाणि सर्व pos=n,g=n,c=1,n=p
तिष्ठन्ति स्था pos=v,p=3,n=p,l=lat
भवत् भवत् pos=a,g=m,c=7,n=s
एव एव pos=i
विशेषतः विशेषतः pos=i