Original

सर्वथा परिहीनाः स्म तेजसा च बलेन च ।भवता पाल्यमानास्ते विवर्धन्ते पुनः पुनः ॥ ४ ॥

Segmented

सर्वथा परिहीनाः स्म तेजसा च बलेन च भवता पालय् ते विवर्धन्ते पुनः पुनः

Analysis

Word Lemma Parse
सर्वथा सर्वथा pos=i
परिहीनाः परिहा pos=va,g=m,c=1,n=p,f=part
स्म स्म pos=i
तेजसा तेजस् pos=n,g=n,c=3,n=s
pos=i
बलेन बल pos=n,g=n,c=3,n=s
pos=i
भवता भवत् pos=a,g=m,c=3,n=s
पालय् पालय् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
विवर्धन्ते विवृध् pos=v,p=3,n=p,l=lat
पुनः पुनर् pos=i
पुनः पुनर् pos=i