Original

दत्तं भुक्तमधीतं च प्राप्तमैश्वर्यमीप्सितम् ।कृतकृत्योऽनृणश्चासि मा भैर्युध्यस्व पाण्डवम् ॥ ३६ ॥

Segmented

दत्तम् भुक्तम् अधीतम् च प्राप्तम् ऐश्वर्यम् ईप्सितम् कृतकृत्यो अनृणः च असि मा भैः युध्यस्व पाण्डवम्

Analysis

Word Lemma Parse
दत्तम् दा pos=va,g=n,c=1,n=s,f=part
भुक्तम् भुज् pos=va,g=n,c=1,n=s,f=part
अधीतम् अधी pos=va,g=n,c=1,n=s,f=part
pos=i
प्राप्तम् प्राप् pos=va,g=n,c=1,n=s,f=part
ऐश्वर्यम् ऐश्वर्य pos=n,g=n,c=1,n=s
ईप्सितम् ईप्सय् pos=va,g=n,c=1,n=s,f=part
कृतकृत्यो कृतकृत्य pos=a,g=m,c=1,n=s
अनृणः अनृण pos=a,g=m,c=1,n=s
pos=i
असि अस् pos=v,p=2,n=s,l=lat
मा मा pos=i
भैः भी pos=v,p=2,n=s,l=lun_unaug
युध्यस्व युध् pos=v,p=2,n=s,l=lot
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s