Original

एष ते पाण्डवः शत्रुरविषह्योऽग्रतः स्थितः ।क्षत्रधर्ममवेक्षस्व श्लाघ्यस्तव वधो जयात् ॥ ३५ ॥

Segmented

एष ते पाण्डवः शत्रुः अविषह्यो ऽग्रतः स्थितः क्षत्र-धर्मम् अवेक्षस्व श्लाघनीयः ते वधो जयात्

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
शत्रुः शत्रु pos=n,g=m,c=1,n=s
अविषह्यो अविषह्य pos=a,g=m,c=1,n=s
ऽग्रतः अग्रतस् pos=i
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
क्षत्र क्षत्र pos=n,comp=y
धर्मम् धर्म pos=n,g=m,c=2,n=s
अवेक्षस्व अवेक्ष् pos=v,p=2,n=s,l=lot
श्लाघनीयः श्लाघ् pos=va,g=m,c=1,n=s,f=krtya
ते त्वद् pos=n,g=,c=6,n=s
वधो वध pos=n,g=m,c=1,n=s
जयात् जय pos=n,g=m,c=5,n=s