Original

इति ते कत्थमानस्य श्रुतं संसदि संसदि ।अनुतिष्ठ प्रतिज्ञां तां सत्यवाग्भव तैः सह ॥ ३४ ॥

Segmented

इति ते कत्थमानस्य श्रुतम् संसदि संसदि अनुतिष्ठ प्रतिज्ञाम् ताम् सत्य-वाच् भव तैः सह

Analysis

Word Lemma Parse
इति इति pos=i
ते त्वद् pos=n,g=,c=6,n=s
कत्थमानस्य कत्थ् pos=va,g=m,c=6,n=s,f=part
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
संसदि संसद् pos=n,g=f,c=7,n=s
संसदि संसद् pos=n,g=f,c=7,n=s
अनुतिष्ठ अनुष्ठा pos=v,p=2,n=s,l=lot
प्रतिज्ञाम् प्रतिज्ञा pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
सत्य सत्य pos=a,comp=y
वाच् वाच् pos=n,g=m,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot
तैः तद् pos=n,g=m,c=3,n=p
सह सह pos=i