Original

अहं च तात कर्णश्च भ्राता दुःशासनश्च मे ।पाण्डुपुत्रान्हनिष्यामः सहिताः समरे त्रयः ॥ ३३ ॥

Segmented

अहम् च तात कर्णः च भ्राता दुःशासनः च मे पाण्डु-पुत्रान् हनिष्यामः सहिताः समरे त्रयः

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
pos=i
तात तात pos=n,g=m,c=8,n=s
कर्णः कर्ण pos=n,g=m,c=1,n=s
pos=i
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
दुःशासनः दुःशासन pos=n,g=m,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
पाण्डु पाण्डु pos=n,comp=y
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
हनिष्यामः हन् pos=v,p=1,n=p,l=lrt
सहिताः सहित pos=a,g=m,c=1,n=p
समरे समर pos=n,g=n,c=7,n=s
त्रयः त्रि pos=n,g=m,c=1,n=p