Original

त्वया कथितमत्यन्तं कर्णेन सह हृष्टवत् ।असकृच्छून्यवन्मोहाद्धृतराष्ट्रस्य शृण्वतः ॥ ३२ ॥

Segmented

त्वया कथितम् अत्यन्तम् कर्णेन सह हृष्ट-वत् असकृत् शून्य-वत् मोहात् धृतराष्ट्रस्य शृण्वतः

Analysis

Word Lemma Parse
त्वया त्वद् pos=n,g=,c=3,n=s
कथितम् कथय् pos=va,g=n,c=1,n=s,f=part
अत्यन्तम् अत्यन्तम् pos=i
कर्णेन कर्ण pos=n,g=m,c=3,n=s
सह सह pos=i
हृष्ट हृष् pos=va,comp=y,f=part
वत् वत् pos=i
असकृत् असकृत् pos=i
शून्य शून्य pos=a,comp=y
वत् वत् pos=i
मोहात् मोह pos=n,g=m,c=5,n=s
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
शृण्वतः श्रु pos=va,g=m,c=6,n=s,f=part