Original

एषोऽक्षकुशलो जिह्मो द्यूतकृत्कितवः शठः ।देविता निकृतिप्रज्ञो युधि जेष्यति पाण्डवान् ॥ ३१ ॥

Segmented

एषो अक्ष-कुशलः जिह्मो द्यूत-कृत् कितवः शठः देविता निकृति-प्रज्ञः युधि जेष्यति पाण्डवान्

Analysis

Word Lemma Parse
एषो एतद् pos=n,g=m,c=1,n=s
अक्ष अक्ष pos=n,comp=y
कुशलः कुशल pos=a,g=m,c=1,n=s
जिह्मो जिह्म pos=a,g=m,c=1,n=s
द्यूत द्यूत pos=n,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s
कितवः कितव pos=n,g=m,c=1,n=s
शठः शठ pos=a,g=m,c=1,n=s
देविता देवितृ pos=n,g=m,c=1,n=s
निकृति निकृति pos=n,comp=y
प्रज्ञः प्रज्ञा pos=n,g=m,c=1,n=s
युधि युध् pos=n,g=f,c=7,n=s
जेष्यति जि pos=v,p=3,n=s,l=lrt
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p