Original

तत्तु मर्षितमस्माभिर्भवतः प्रियकाम्यया ।त एते परिविश्रान्ताः पाण्डवा बलवत्तराः ॥ ३ ॥

Segmented

तत् तु मर्षितम् अस्माभिः भवतः प्रिय-काम्या त एते परिविश्रान्ताः पाण्डवा बलवत्तराः

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=1,n=s
तु तु pos=i
मर्षितम् मर्षय् pos=va,g=n,c=1,n=s,f=part
अस्माभिः मद् pos=n,g=,c=3,n=p
भवतः भवत् pos=a,g=m,c=6,n=s
प्रिय प्रिय pos=a,comp=y
काम्या काम्या pos=n,g=f,c=3,n=s
तद् pos=n,g=m,c=1,n=p
एते एतद् pos=n,g=m,c=1,n=p
परिविश्रान्ताः परिविश्रम् pos=va,g=m,c=1,n=p,f=part
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
बलवत्तराः बलवत्तर pos=a,g=m,c=1,n=p