Original

गच्छ त्वमपि कौन्तेयमात्मार्थेभ्यो हि माचिरम् ।त्वमप्याशंससे योद्धुं कुलजः क्षत्रियो ह्यसि ॥ २८ ॥

Segmented

गच्छ त्वम् अपि कौन्तेयम् आत्म-अर्थेभ्यः हि माचिरम् त्वम् अपि आशंससे योद्धुम् कुल-जः क्षत्रियो हि असि

Analysis

Word Lemma Parse
गच्छ गम् pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
अपि अपि pos=i
कौन्तेयम् कौन्तेय pos=n,g=m,c=2,n=s
आत्म आत्मन् pos=n,comp=y
अर्थेभ्यः अर्थ pos=n,g=m,c=4,n=p
हि हि pos=i
माचिरम् माचिरम् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अपि अपि pos=i
आशंससे आशंस् pos=v,p=2,n=s,l=lat
योद्धुम् युध् pos=vi
कुल कुल pos=n,comp=y
जः pos=a,g=m,c=1,n=s
क्षत्रियो क्षत्रिय pos=n,g=m,c=1,n=s
हि हि pos=i
असि अस् pos=v,p=2,n=s,l=lat