Original

त्वं तु सर्वातिशङ्कित्वान्निष्ठुरः पापनिश्चयः ।श्रेयसस्त्वद्धिते युक्तांस्तत्तद्वक्तुमिहेच्छसि ॥ २७ ॥

Segmented

त्वम् तु सर्व-अति शङ्कि-त्वात् निष्ठुरः पाप-निश्चयः श्रेयसः त्वद्-हिते युक्तान् तत् तद् वक्तुम् इह इच्छसि

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
तु तु pos=i
सर्व सर्व pos=n,comp=y
अति अति pos=i
शङ्कि शङ्किन् pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
निष्ठुरः निष्ठुर pos=a,g=m,c=1,n=s
पाप पाप pos=a,comp=y
निश्चयः निश्चय pos=n,g=m,c=1,n=s
श्रेयसः श्रेयस् pos=a,g=m,c=2,n=p
त्वद् त्वद् pos=n,comp=y
हिते हित pos=n,g=n,c=7,n=s
युक्तान् युज् pos=va,g=m,c=2,n=p,f=part
तत् तद् pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
वक्तुम् वच् pos=vi
इह इह pos=i
इच्छसि इष् pos=v,p=2,n=s,l=lat