Original

मूढास्त्वेतानि भाषन्ते यानीमान्यात्थ भारत ।युद्धे ह्यर्जुनमासाद्य स्वस्तिमान्को व्रजेद्गृहान् ॥ २६ ॥

Segmented

मूढाः तु एतानि भाषन्ते यानि इमानि आत्थ भारत युद्धे हि अर्जुनम् आसाद्य स्वस्तिमान् को व्रजेद् गृहान्

Analysis

Word Lemma Parse
मूढाः मुह् pos=va,g=m,c=1,n=p,f=part
तु तु pos=i
एतानि एतद् pos=n,g=n,c=2,n=p
भाषन्ते भाष् pos=v,p=3,n=p,l=lat
यानि यद् pos=n,g=n,c=2,n=p
इमानि इदम् pos=n,g=n,c=2,n=p
आत्थ अह् pos=v,p=2,n=s,l=lit
भारत भारत pos=n,g=m,c=8,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
हि हि pos=i
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
स्वस्तिमान् स्वस्तिमत् pos=a,g=m,c=1,n=s
को pos=n,g=m,c=1,n=s
व्रजेद् व्रज् pos=v,p=3,n=s,l=vidhilin
गृहान् गृह pos=n,g=m,c=2,n=p