Original

तं न वित्तपतिर्नेन्द्रो न यमो न जलेश्वरः ।नासुरोरगरक्षांसि क्षपयेयुः सहायुधम् ॥ २५ ॥

Segmented

तम् न वित्तपतिः न इन्द्रः न यमो न जलेश्वरः न असुर-उरग-रक्षांसि क्षपयेयुः सह आयुधम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
pos=i
वित्तपतिः वित्तपति pos=n,g=m,c=1,n=s
pos=i
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
pos=i
यमो यम pos=n,g=m,c=1,n=s
pos=i
जलेश्वरः जलेश्वर pos=n,g=m,c=1,n=s
pos=i
असुर असुर pos=n,comp=y
उरग उरग pos=n,comp=y
रक्षांसि रक्षस् pos=n,g=n,c=1,n=p
क्षपयेयुः क्षपय् pos=v,p=3,n=p,l=vidhilin
सह सह pos=i
आयुधम् आयुध pos=n,g=m,c=2,n=s