Original

को हि गाण्डीवधन्वानं ज्वलन्तमिव तेजसा ।अक्षयं क्षपयेत्कश्चित्क्षत्रियः क्षत्रियर्षभम् ॥ २४ ॥

Segmented

को हि गाण्डीवधन्वानम् ज्वलन्तम् इव तेजसा अक्षयम् क्षपयेत् कश्चित् क्षत्रियः क्षत्रिय-ऋषभम्

Analysis

Word Lemma Parse
को pos=n,g=m,c=1,n=s
हि हि pos=i
गाण्डीवधन्वानम् गाण्डीवधन्वन् pos=n,g=m,c=2,n=s
ज्वलन्तम् ज्वल् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
तेजसा तेजस् pos=n,g=n,c=3,n=s
अक्षयम् अक्षय pos=a,g=m,c=2,n=s
क्षपयेत् क्षपय् pos=v,p=3,n=s,l=vidhilin
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
क्षत्रियः क्षत्रिय pos=n,g=m,c=1,n=s
क्षत्रिय क्षत्रिय pos=n,comp=y
ऋषभम् ऋषभ pos=n,g=m,c=2,n=s