Original

तस्य तद्वचनं श्रुत्वा भारद्वाजो हसन्निव ।अन्ववर्तत राजानं स्वस्ति तेऽस्त्विति चाब्रवीत् ॥ २३ ॥

Segmented

तस्य तद् वचनम् श्रुत्वा भारद्वाजो हसन्न् इव अन्ववर्तत राजानम् स्वस्ति ते अस्तु इति च अब्रवीत्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
भारद्वाजो भारद्वाज pos=n,g=m,c=1,n=s
हसन्न् हस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
अन्ववर्तत अनुवृत् pos=v,p=3,n=s,l=lan
राजानम् राजन् pos=n,g=m,c=2,n=s
स्वस्ति स्वस्ति pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
अस्तु अस् pos=v,p=3,n=s,l=lot
इति इति pos=i
pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan