Original

अहं दुःशासनः कर्णः शकुनिर्मातुलश्च मे ।हनिष्यामोऽर्जुनं संख्ये द्वैधीकृत्याद्य भारतीम् ॥ २२ ॥

Segmented

अहम् दुःशासनः कर्णः शकुनिः मातुलः च मे हनिष्यामो ऽर्जुनम् संख्ये द्वैधीकृत्य अद्य भारतीम्

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
दुःशासनः दुःशासन pos=n,g=m,c=1,n=s
कर्णः कर्ण pos=n,g=m,c=1,n=s
शकुनिः शकुनि pos=n,g=m,c=1,n=s
मातुलः मातुल pos=n,g=m,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
हनिष्यामो हन् pos=v,p=1,n=p,l=lrt
ऽर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
द्वैधीकृत्य द्वैधीकृ pos=vi
अद्य अद्य pos=i
भारतीम् भारत pos=a,g=f,c=2,n=s