Original

तं तथाभिप्रशंसन्तमर्जुनं कुपितस्तदा ।द्रोणं तव सुतो राजन्पुनरेवेदमब्रवीत् ॥ २१ ॥

Segmented

तम् तथा अभिप्रशंस् अर्जुनम् कुपितः तदा द्रोणम् तव सुतो राजन् पुनः एव इदम् अब्रवीत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
तथा तथा pos=i
अभिप्रशंस् अभिप्रशंस् pos=va,g=m,c=2,n=s,f=part
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
कुपितः कुप् pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
सुतो सुत pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
पुनः पुनर् pos=i
एव एव pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan