Original

प्रत्यक्षं चैव ते सर्वं यथा बलमिदं तव ।क्षपितं पाण्डुपुत्रेण चेष्टतां नो विशां पते ॥ २० ॥

Segmented

प्रत्यक्षम् च एव ते सर्वम् यथा बलम् इदम् तव क्षपितम् पाण्डु-पुत्रेण चेष्टताम् नो विशाम् पते

Analysis

Word Lemma Parse
प्रत्यक्षम् प्रत्यक्ष pos=a,g=n,c=2,n=s
pos=i
एव एव pos=i
ते त्वद् pos=n,g=,c=4,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
यथा यथा pos=i
बलम् बल pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
क्षपितम् क्षपय् pos=va,g=n,c=1,n=s,f=part
पाण्डु पाण्डु pos=n,comp=y
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
चेष्टताम् चेष्ट् pos=v,p=3,n=s,l=lot
नो मद् pos=n,g=,c=2,n=p
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s