Original

न मर्षणीयाः संग्रामे विश्रमन्तः श्रमान्विताः ।सपत्ना ग्लानमनसो लब्धलक्ष्या विशेषतः ॥ २ ॥

Segmented

न मर्षणीयाः संग्रामे विश्रमन्तः श्रम-अन्विताः सपत्ना ग्लान-मनसः लब्ध-लक्ष्याः विशेषतः

Analysis

Word Lemma Parse
pos=i
मर्षणीयाः मृष् pos=va,g=m,c=1,n=p,f=krtya
संग्रामे संग्राम pos=n,g=m,c=7,n=s
विश्रमन्तः विश्रम् pos=va,g=m,c=1,n=p,f=part
श्रम श्रम pos=n,comp=y
अन्विताः अन्वित pos=a,g=m,c=1,n=p
सपत्ना सपत्न pos=n,g=m,c=1,n=p
ग्लान ग्ला pos=va,comp=y,f=part
मनसः मनस् pos=n,g=m,c=1,n=p
लब्ध लभ् pos=va,comp=y,f=part
लक्ष्याः लक्ष्य pos=n,g=m,c=1,n=p
विशेषतः विशेषतः pos=i