Original

दानवानां सहस्राणि हिरण्यपुरवासिनाम् ।विजिग्ये पुरुषव्याघ्रः स शक्यो मानुषैः कथम् ॥ १९ ॥

Segmented

दानवानाम् सहस्राणि हिरण्यपुर-वासिनाम् विजिग्ये पुरुष-व्याघ्रः स शक्यो मानुषैः कथम्

Analysis

Word Lemma Parse
दानवानाम् दानव pos=n,g=m,c=6,n=p
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
हिरण्यपुर हिरण्यपुर pos=n,comp=y
वासिनाम् वासिन् pos=a,g=m,c=6,n=p
विजिग्ये विजि pos=v,p=3,n=s,l=lit
पुरुष पुरुष pos=n,comp=y
व्याघ्रः व्याघ्र pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
शक्यो शक्य pos=a,g=m,c=1,n=s
मानुषैः मानुष pos=n,g=m,c=3,n=p
कथम् कथम् pos=i