Original

निवातकवचाश्चापि देवानां शत्रवस्तथा ।सुरैरवध्याः संग्रामे तेन वीरेण निर्जिताः ॥ १८ ॥

Segmented

निवात-कवचाः च अपि देवानाम् शत्रवः तथा सुरैः अवध्याः संग्रामे तेन वीरेण निर्जिताः

Analysis

Word Lemma Parse
निवात निवात pos=a,comp=y
कवचाः कवच pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
देवानाम् देव pos=n,g=m,c=6,n=p
शत्रवः शत्रु pos=n,g=m,c=1,n=p
तथा तथा pos=i
सुरैः सुर pos=n,g=m,c=3,n=p
अवध्याः अवध्य pos=a,g=m,c=1,n=p
संग्रामे संग्राम pos=n,g=m,c=7,n=s
तेन तद् pos=n,g=m,c=3,n=s
वीरेण वीर pos=n,g=m,c=3,n=s
निर्जिताः निर्जि pos=va,g=m,c=1,n=p,f=part