Original

यक्षा नागास्तथा दैत्या ये चान्ये बलगर्विताः ।निहताः पुरुषेन्द्रेण तच्चापि विदितं तव ॥ १६ ॥

Segmented

यक्षा नागाः तथा दैत्या ये च अन्ये बल-गर्विताः निहताः पुरुष-इन्द्रेण तत् च अपि विदितम् तव

Analysis

Word Lemma Parse
यक्षा यक्ष pos=n,g=m,c=1,n=p
नागाः नाग pos=n,g=m,c=1,n=p
तथा तथा pos=i
दैत्या दैत्य pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
बल बल pos=n,comp=y
गर्विताः गर्वित pos=a,g=m,c=1,n=p
निहताः निहन् pos=va,g=m,c=1,n=p,f=part
पुरुष पुरुष pos=n,comp=y
इन्द्रेण इन्द्र pos=n,g=m,c=3,n=s
तत् तद् pos=n,g=n,c=1,n=s
pos=i
अपि अपि pos=i
विदितम् विद् pos=va,g=n,c=1,n=s,f=part
तव त्वद् pos=n,g=,c=6,n=s